Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

देशे अनेकानि नगराणि सन्ति यत्र प्रदूषणस्य स्तरः अत्यधिकम् अस्ति । एतस्मिन् क्रमे अधुना पर्यन्तं राजधानी दिल्ली देशस्य प्रदूषितनगरेषु गण्यते स्म, परन्तु अधुना देहल्याः नाम विश्वस्य शीर्ष १० प्रदूषितनगरेषु नास्ति, परन्तु अधुना भारतस्य अन्यत् नगरं एतस्यां सूच्यां प्रविष्टमस्ति। स्विस-वायुनिरीक्षणसूचकाङ्कस्य अनुसारं वास्तविकसमयस्य वायुगुणवत्तानिरीक्षकस्य IQAir इत्यस्य अनुसारं जनवरी २९ तः फरवरी ८ पर्यन्तं मुम्बईनगरं भारतस्य सर्वाधिकं प्रदूषितं नगरं तथा च वैश्विकरूपेण द्वितीयं सर्वाधिकं प्रदूषितं नगरम् अस्ति।

राष्ट्रियपर्यावरण-इञ्जिनीयरिङ्ग-अनुसन्धान-संस्थया (NEERI) तथा IIT-बम्बई-संस्थया २०२० तमे वर्षे कृतस्य शोधस्य अनुसारं मुम्बई-नगरस्य वायुतले कण-भारस्य ७१% तः अधिकं भागं मार्गस्य अथवा निर्माणस्य धूलेः भागः अस्ति। 

देशे अनेकानि नगराणि सन्ति यत्र प्रदूषणस्य स्तरः अत्यधिकम् अस्ति । एतस्मिन् क्रमे अधुना पर्यन्तं राजधानी दिल्ली देशस्य प्रदूषितनगरेषु गण्यते स्म, परन्तु अधुना देहल्याः नाम विश्वस्य शीर्ष १० प्रदूषितनगरेषु नास्ति, परन्तु अधुना भारतस्य अन्यत् नगरं एतस्यां सूच्यां प्रविष्टमस्ति। स्विस-वायुनिरीक्षणसूचकाङ्कस्य अनुसारं वास्तविकसमयस्य वायुगुणवत्तानिरीक्षकस्य IQAir इत्यस्य अनुसारं जनवरी २९ तः फरवरी ८ पर्यन्तं मुम्बईनगरं भारतस्य सर्वाधिकं प्रदूषितं नगरं तथा च वैश्विकरूपेण द्वितीयं सर्वाधिकं प्रदूषितं नगरम् अस्ति।

राष्ट्रियपर्यावरण-इञ्जिनीयरिङ्ग-अनुसन्धान-संस्थया (NEERI) तथा IIT-बम्बई-संस्थया २०२० तमे वर्षे कृतस्य शोधस्य अनुसारं मुम्बई-नगरस्य वायुतले कण-भारस्य ७१% तः अधिकं भागं मार्गस्य अथवा निर्माणस्य धूलेः भागः अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्