Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्र मोदी नवसंसद्भवनस्य उद्घाटनं २८ मे दिनाङ्के करिष्यति। केन्द्रीयविस्टा परियोजनायाः अन्तर्गतं निर्मितम् एतत् भवनं प्रधानमन्त्रिणः स्वप्नपरियोजना अस्ति ।

लोकसभा अध्यक्षः ओम बिरला गुरुवासरे प्रधानमन्त्री नरेन्द्रमोदिनं मिलित्वा नूतनसंसद्भवनस्य उद्घाटनार्थं आमन्त्रितवान्।

राजपथस्य गतवर्षे कर्तव्यमार्ग: इति नामाभिधानं जातम्।

केन्द्रीयविस्टा परियोजनायाः अन्तर्गतं राष्ट्रपतिभवनतः इण्डियागेटपर्यन्तं ३ कि.मी.दीर्घस्य मार्गस्य पुनर्विकासः अभवत्। अस्य उद्घाटनं गतवर्षस्य सितम्बर्-मासस्य ८ दिनाङ्के प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। तस्मिन् एव दिने तस्य नाम राजपथात् कार्तव्यपथ इति परिवर्तनस्य घोषणा अपि जाता।

पीएम आवासः अपि अस्याः परियोजनायाः भागः अस्ति ।

कर्तव्यमार्गः, संसदभवनं, प्रधानमन्त्रिणः कार्यालय: गृहं च, केन्द्रीयसचिवालयभवनं, उपराष्ट्रपति-एन्क्लेवः च केन्द्रीयविस्टा-सम्पथस्य भागाः सन्ति।

४ तलभवनानि, भूकम्पाभेद्यम्

६४ सहस्र ५०० वर्गमीटर् क्षेत्रे निर्मितं नूतनं संसदभवनं ४ तलीयम् अस्ति। अस्य ३ द्वाराणि सन्ति, तेषां नाम ज्ञानद्वारं, शक्तिद्वारं, कर्मद्वारं च अस्ति। सांसदानां वीआईपी-जनानाम् कृते पृथक् प्रवेशः अस्ति। नूतनभवनं पुरातनभवनात् १७ सहस्रवर्गमीटर् बृहत्तरम् अस्ति। भवनमिदं भूकम्पाभेद्यम् अस्ति। अस्य वास्तुकारः बिमल पटेलः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्