Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

नीतीश: तेजस्वी च पश्चिमबङ्गस्य मुख्यमन्त्रिणं मिलितवन्तौ। ममता उक्तवती- विपक्षसन्धौ अहङ्कारः न भवेत्।” २०२४ लोकसभानिर्वाचने विपक्षस्य एकतायाः विषये सोमवासरे बिहारस्य प्रधानमन्त्री नीतीशकुमारः उपमुख्यमन्त्रिणा तेजस्विना सह कोलकातानगरं प्राप्तवान्। उभौ पश्चिमबङ्गे ममता बनर्जी इत्यनेन सह मिलितवन्तौ। नीतीशः अवदत् यत् वार्तालापः यथायोग्यं आसीत्। 

मेलनानन्तरं उभौ नेतारौ पत्रकारसम्मेलनं कृतवन्तौ। नीतीशः अवदत् यत् २०२४ तमे वर्षे लोकसभानिर्वाचने सर्वेषां विपक्षदलानां कृते एकस्मिन् मञ्चे आगमनम् अतीव महत्त्वपूर्णम् अस्ति। एतदर्थं विपक्षदलैः एकत्र उपविश्य रणनीति: चिन्तनीया। 

अद्यतनवार्ता

भारतम्

विश्वम्