Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य ९६ वर्षीये संसदभवने कार्यस्य अन्तिमः दिवसः आसीत्। स्वातन्त्र्यस्य संविधानस्य च साक्षीभूतस्य अस्य भवनस्य विगमकार्यक्रमे उभयपक्षेभ्यः सर्वे सांसदाः आगताः। प्रधानमन्त्री नरेन्द्र मोदी सर्वैः सह स्वस्य चित्रं गृहीतवान्। तदनन्तरं सर्वे सांसदाः केन्द्रीयभवनं प्राप्तवन्तः। केन्द्रीयभवने स्वस्य अनुभवान् वर्णयन्त: केचन सांसदाः भावुकाः अभवन्, केचन तत् गौरवस्य क्षणम् इति उक्तवन्तः। प्रधानमन्त्रिणा उक्तं यत् संसदस्य केन्द्रीयभवनं अस्मान् भावुकं करोति अपि च कर्तव्यस्य प्रेरणाम् अपि ददाति। अत्रैव १९४७ तमे वर्षे आङ्ग्लसर्वकारेण सत्ता स्थानान्तरिता। पश्चात् संविधानस्य अपि अत्र आकारः अभवत् । प्रधानमन्त्री अवदत् यत् अद्य वयम् इतः विगमनं कृत्वा संसदस्य नूतनभवने उपवेष्टुं गच्छामः तथा च अतीव शुभं यत् वयं गणेशचतुर्थिदिने अत्र उपविष्टाः स्मः। अद्य नूतनसंसदभवने मिलित्वा वयं सर्वे नूतनभविष्यस्य कृते श्रीगणेशस्य निर्माणं कर्तुं गच्छामः। प्रधानमन्त्रिणा पुरातनं संसदभवनं संविधानसदनम् इति नाम्ना आह्वयितुं प्रस्तावः कृतः। केन्द्रीयभवने उपस्थिताः सांसदाः पीठिकां ताडयित्वा स्वसहमति: प्रदत्ता।

अद्य ९६ वर्षीये संसदभवने कार्यस्य अन्तिमः दिवसः आसीत्। स्वातन्त्र्यस्य संविधानस्य च साक्षीभूतस्य अस्य भवनस्य विगमकार्यक्रमे उभयपक्षेभ्यः सर्वे सांसदाः आगताः। प्रधानमन्त्री नरेन्द्र मोदी सर्वैः सह स्वस्य चित्रं गृहीतवान्। तदनन्तरं सर्वे सांसदाः केन्द्रीयभवनं प्राप्तवन्तः। केन्द्रीयभवने स्वस्य अनुभवान् वर्णयन्त: केचन सांसदाः भावुकाः अभवन्, केचन तत् गौरवस्य क्षणम् इति उक्तवन्तः। प्रधानमन्त्रिणा उक्तं यत् संसदस्य केन्द्रीयभवनं अस्मान् भावुकं करोति अपि च कर्तव्यस्य प्रेरणाम् अपि ददाति। अत्रैव १९४७ तमे वर्षे आङ्ग्लसर्वकारेण सत्ता स्थानान्तरिता। पश्चात् संविधानस्य अपि अत्र आकारः अभवत् । प्रधानमन्त्री अवदत् यत् अद्य वयम् इतः विगमनं कृत्वा संसदस्य नूतनभवने उपवेष्टुं गच्छामः तथा च अतीव शुभं यत् वयं गणेशचतुर्थिदिने अत्र उपविष्टाः स्मः। अद्य नूतनसंसदभवने मिलित्वा वयं सर्वे नूतनभविष्यस्य कृते श्रीगणेशस्य निर्माणं कर्तुं गच्छामः। प्रधानमन्त्रिणा पुरातनं संसदभवनं संविधानसदनम् इति नाम्ना आह्वयितुं प्रस्तावः कृतः। केन्द्रीयभवने उपस्थिताः सांसदाः पीठिकां ताडयित्वा स्वसहमति: प्रदत्ता।

अद्यतनवार्ता

भारतम्

विश्वम्