Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रपति द्रौपदी मुर्मू अद्य मंगलवासरे लोकसभायां 'लोकपरीक्षाविधेयकं, २०२४' इति प्रश्नपत्रसम्बद्धस्य भ्रष्टाचारविरुद्धं वर्षत्रयात् १० वर्षपर्यन्तं कारावासस्य प्रावधानं, न्यूनातिन्यूनं एककोटिरूप्यकाणां दण्डं च अपारयत्। सर्वकारीयनियुक्तिप्रतियोगितापरीक्षासु च इदानीं तदपि अनुमन्यमानः विधि: अभवत्। विधेयकस्य प्रावधानानुसारं यदि कश्चन व्यक्तिः परीक्षाप्रश्नपत्रं प्रसारयिष्यति तर्हि दोषी ज्ञाते तस्य १० वर्षस्य कारावासः, एककोटिरूप्यकाणां दण्डः च भविष्यति। 

 

अद्यतनवार्ता

भारतम्

विश्वम्