Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

कोंग्रेसस्य राष्ट्रियप्रवक्त्री राधिकाखेडा उक्तवती यत् राहुलगान्धिनः भ्रमणसमये सुशील आनन्द शुक्लः मह्यं मद्यपानाय आमन्त्रणं दत्तवान्। भूपेशबघेल छत्तीसगढं त्यक्तुमकथयत्। राजीवभवने अहं निरुद्धा आसम्। चीत्कारं याचनां च कुर्वती आसम्। तै: दुर्व्यवहार: कृत:। एतत् मया सचिनपायलट, भूपेशबघेलः, जयराम रमेशः च उक्ताः, परन्तु किमपि न अभवत् । त्यागपत्रस्य अनन्तरं राधिका खेडा दिल्लीनगरे पत्रकारसम्मेलनं कृत्वा वक्तव्यं दत्तवती।

पूर्वं राधिका खेडा उक्तवती आसीत् यत् अहं अयोध्यानगरं दर्शनार्थं गता। बालरामस्य दर्शनेन एतावान् विरोधः भविष्यति इति मया न कल्पितम्। अहं एका सनातनधर्मस्य अनुयायिनी, अतः मया न्यायः न प्राप्तः। भवतां (काङ्ग्रेसस्य) युद्धं रामेण सह राजनैतिकदलेन वा सह अस्ति? २२ वर्षाणाम् अनन्तरं अहं दलात् त्यागपत्रं दत्तवती।

 

अद्यतनवार्ता

भारतम्

विश्वम्