Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्राणप्रतिष्ठापूजाया: अनन्तरं नरेन्द्रमोदी मन्दिरस्य निर्मातृभि: श्रमिकै: सह सम्भाषणं कृतवान् कृतज्ञतां च प्रकटितवान्। श्रीमोदी तेषामुपरि पुष्पवर्षणं कृत्वा तेषां कार्यस्य प्रशंसामपि कृतवान्। वस्तुतः दीर्घकालीनयुद्धस्य अनन्तरं सर्वोच्चन्यायालयेन नवम्बर २०१९ तमे वर्षे ऐतिहासिकनिर्णये 2019 तमे वर्षे निर्माणस्य पक्षे निर्णयः दत्तः। अस्माकं रामलल्ला इदानीं पटमण्डपे न, अस्मिन् दिव्ये मन्दिरे निवासं करिष्यति। अद्य अस्माकं रामः आगतः। मम दृढः विश्वासः अपारः विश्वासः च अस्ति यत् यत्किमपि घटितम्, देशस्य विश्वस्य च प्रत्येकस्मिन् कोणे रामभक्ताः अवश्यमेव तत् अनुभवन्ति। अद्य सम्पूर्णे देशे दीपोत्सव: आचर्यते। अद्य सायंकाले प्रत्येकं गृहे रामज्योतिं प्रज्वालयितुं सज्जता क्रियन्ते। एतत् मन्दिरं केवलं देवमन्दिरं नास्ति। एतत् भारतस्य दर्शनस्य मन्दिरम्, एतत् रामरूपं राष्ट्रियचेतनायाः मन्दिरम् अस्ति। रामः भारतस्य श्रद्धा, रामः भारतस्य आधारः, रामः भारतस्य विचारः, रामः भारतस्य विधानं रामः भारतस्य चेतना च। राममन्दिरस्य भूमिपूजनानन्तरं सम्पूर्णे देशे प्रतिदिनं उत्साहः वर्धमानः अस्ति तथा च निर्माणकार्यं दृष्ट्वा देशवासिनां मध्ये प्रतिदिनं नूतनः विश्वासः सृज्यते। इदं रामरूपेण राष्ट्रचेतनायाः मन्दिरम् अस्ति। अद्य अयोध्यायां न केवलं श्रीरामस्य मूर्तिरूपस्य अभिषेकः कृतः अस्ति। श्रीरामरूपेण प्रकटितस्य भारतीयसंस्कृतेः अचञ्चलविश्वासस्य अपि एषः प्राणः अस्ति। मानवीयमूल्यानां उच्चतम-आदर्शानां च मूर्तरूपम् अपि अस्ति। 

भगवान् रामः सर्वेषाम् अस्ति। रामः ऊर्जा। राम न विवाद:, राम समाधानम्। रामः केवलं अस्माकं एव नास्ति, रामः सर्वेषां अस्ति। अस्मिन् ऐतिहासिककाले देशः अपि तान् जनान् स्मरति, येषां कार्यस्य, समर्पणस्य च कारणात् वयं एतानि शुभदिनानि पश्यामः। अनेके जनाः त्यागस्य तपस: च पराकाष्ठां रामस्य अस्मिन् कार्ये दर्शितवन्तः। तेषां असंख्यरामभक्तानां, तेषाम् असंख्यकरसेवकानां, तेषां असंख्यसन्तमहात्मानां च वयं सर्वे ऋणिन: स्मः।

अद्यतनवार्ता

भारतम्

विश्वम्