Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सर्वोच्चन्यायालयेन शुक्रवासरे राज्येभ्यः केन्द्रप्रदेशेभ्यः च द्वेषभाषणप्रकरणेषु तत्कालं कार्यवाहीं कर्तुं निर्देशः दत्तः। न्यायालयेन उक्तं यत् यदा कदापि कोऽपि द्वेषभाषणं करोति तदा सर्वकारेण निवेदनं विनैव एफआइआर इति प्रथमसूचनाप्रतिवेदनस्य पञ्जीकरणं करणीयम्। द्वेषभाषणसम्बद्धेषु प्रकरणेषु प्रकरणस्य पञ्जीकरणे विलम्बः न्यायालयस्य अवमानना ​​इति गण्यते। अस्मिन् प्रकरणे अग्रिमं वादश्रवणं १२ दिनाङ्के भविष्यति।

न्यायालयेन उक्तम् – एतादृशेषु प्रकरणेषु कार्यकरणसमये वक्तुः धर्मस्य चिन्ता न कर्तव्या । तदैव धर्मनिरपेक्षदेशस्य अवधारणां जीवितां स्थापयितुं शक्यते। न्यायालयेन २०२२ तमस्य वर्षस्य आदेशस्य व्याप्तिम् विस्तारयन् राज्येभ्यः, संघप्रदेशेभ्यः च एतानि निर्देशानि दत्तानि सन्ति । पूर्वं सर्वोच्चन्यायालयेन केवलं यूपी, दिल्ली, उत्तराखण्डसर्वकारेभ्यः एव एषः आदेशः दत्तः आसीत्।

सर्वोच्चन्यायालयेन शुक्रवासरे राज्येभ्यः केन्द्रप्रदेशेभ्यः च द्वेषभाषणप्रकरणेषु तत्कालं कार्यवाहीं कर्तुं निर्देशः दत्तः। न्यायालयेन उक्तं यत् यदा कदापि कोऽपि द्वेषभाषणं करोति तदा सर्वकारेण निवेदनं विनैव एफआइआर इति प्रथमसूचनाप्रतिवेदनस्य पञ्जीकरणं करणीयम्। द्वेषभाषणसम्बद्धेषु प्रकरणेषु प्रकरणस्य पञ्जीकरणे विलम्बः न्यायालयस्य अवमानना ​​इति गण्यते। अस्मिन् प्रकरणे अग्रिमं वादश्रवणं १२ दिनाङ्के भविष्यति।

न्यायालयेन उक्तम् – एतादृशेषु प्रकरणेषु कार्यकरणसमये वक्तुः धर्मस्य चिन्ता न कर्तव्या । तदैव धर्मनिरपेक्षदेशस्य अवधारणां जीवितां स्थापयितुं शक्यते। न्यायालयेन २०२२ तमस्य वर्षस्य आदेशस्य व्याप्तिम् विस्तारयन् राज्येभ्यः, संघप्रदेशेभ्यः च एतानि निर्देशानि दत्तानि सन्ति । पूर्वं सर्वोच्चन्यायालयेन केवलं यूपी, दिल्ली, उत्तराखण्डसर्वकारेभ्यः एव एषः आदेशः दत्तः आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्