Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विवेक अग्निहोत्रिणः 'कश्मीर फाइल्स्' इति चलच्चित्रस्य करमुक्तत्वस्य १४ मासानां अनन्तरं अधुना 'द केरल स्टोरी' चलचित्रस्य अनेकेषु राज्येषु करमुक्तिः उद्घोषिता अस्ति। परन्तु केषुचित् राज्येषु तस्योपरि प्रतिबन्धः अपि अस्ति।

'द केरल स्टोरी' इति चलच्चित्रं तस्य कथायाः प्रतिपादनस्य च विषये चर्चायां वर्तते। अस्य ट्रेलर् २६ एप्रिल दिनाङ्के प्रदर्शितः। चतसॄणां बालिकानां जीवनस्य आधारेण एतत् चलच्चित्रम् अस्ति। २ मिनिट् ४५ सेकेण्ड् यावत् कालस्य ट्रेलर् मध्ये दृश्यते यत् महाविद्यालयं गच्छन्त्यः चतस्रः बालिकाः कथं आतङ्कवादीसङ्गठने सम्मिलिताः भवन्ति।

चलचित्रस्य आरम्भः केरलदेशस्य हिन्दुबालिकायाः ​​शालिनी उन्नीकृष्णन इत्यस्याः परिचयेन भवति, यस्मिन् सा ISIS आतङ्कवादीसङ्गठने  कथं सम्मिलिता जाता तस्य सम्पूर्णां कथां कथयति। तत्र दर्शितं यत् कथं एकः गणः केरलस्य बालिकानां मस्तिष्कं प्रक्षाल्य तान् परिवर्तयति ततः तान् आतङ्कवादीसङ्गठनस्य ISIS इत्यस्य भागं करोति। अस्य कृते कदाचित् शारीरिकसम्बन्धः कदाचित् धर्मप्रत्ययाः च साधनरूपेण उपयुज्यन्ते।

चलचित्रे एकस्मिन् दृश्ये धर्मपरिवर्तनं कृतवती एका युवती स्वनिष्ठां प्रतिपादयितुं औषधालये सुप्तस्य पितु: उपरि निष्ठीवनम् अपि करोति इति अत्यन्तं आघातजनकम् अस्ति। 

अधुना एकतः राष्ट्रवादिभिः कथ्यते यत् चलचित्रमिदं आतङ्कवादस्य वास्तविकं मुखं प्रकाशयति। तस्मिन् एव काले काङ्ग्रेस-टीएमसी-सहिताः बहवः विपक्षदलाः प्रचार-चलच्चित्रम् इति प्रतिपादयन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्