Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पश्चिमबङ्गदेशे जुलैमासस्य ८ दिनाङ्के आयोजिते पंचायतनिर्वाचने हिंसायाः, केन्द्राधिग्रहणस्य च अनेकाः घटनाः अभवन्। एतादृशे सति सोमवासरे निर्वाचनायोगेन १९ जनपदेषु ६९७ मतदानकेन्द्रेषु पुनः मतदानं कारितम्। 

मतदानकाले हिंसायाः काऽपि प्रमुखा घटना न अभवत्। मुर्शिदाबादनगरे ३५ सजीवविस्फोटकानि प्राप्तानि। अपरपक्षे पूर्वमेदिनीपुरस्य तुमलुक् इत्यत्र रविवासरे विलम्बेन रात्रौ टीएमसी-पार्षदस्य मतपेटिकापरिवर्तनस्य आरोपं लक्ष्यीकृत्य जनसमूहेन आक्रमणं कृतम्। एकः पुरुषः तस्य शिरसि शिलाखण्डं क्षिप्तवान्।

८ जूनतः ७ जुलैपर्यन्तं हिंसायां १९ जना: मृता:। तथा च ८ जुलै दिनाङ्के विभिन्नासु घटनासु १७ जनाः मृताः । अद्य ३२ दिवसेभ्यः परं राज्ये हिंसाकारणात् मृतानां संख्या ३६ यावत् अभवत् ।

राज्यस्य सर्वेषां पंचायतस्थानानां मतदानस्य परिणामः ११ जुलै दिनाङ्के आगमिष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्