Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सोमवासरे प्रातः ९५ तमे ओस्कार-पुरस्कार-समारोहात् शुभसमाचारः बहिः आगतः। भारतीयचलच्चित्रस्य आरआरआर-इत्यस्य 'नाटु-नाटु' इति गीतं सर्वोत्तममूलगीतविभागे पुरस्कारं प्राप्तवान् । 'नाटु-नाटु' इत्यनेन पूर्वं गोल्डन् ग्लोब्स् पुरस्कारे सर्वोत्तममूलगीतस्य उपाधिः प्राप्त: आसीत् । आरआरआर इत्यस्य  'नाटु-नाटु' गीतस्य  गीतकारः चन्द्रबोसः संगीतकारः एम.एम.कारवाणी च समारोहे पारितोषिकं स्वीकृतवन्तौ। आरआरआर प्रथमं भारतीयं चलच्चित्रम् आसीत् यः अस्मिन् वर्गे नामाङ्कनं प्राप्तवान् । आरआरआर इत्यनेन एतत् पुरस्कारं प्राप्य भारतस्य गौरवं वर्धितम्। एतेन सह “द एलिफन्ट् व्हिस्परर्स्” इत्यनेन सर्वोत्तमवृत्तचित्रलघुचलच्चित्रपुरस्कारः प्राप्तः । कार्तिकेयी गोन्साल्वेस् इत्यनेन निर्देशितः, गुनीत मोङ्गा इत्यनेन निर्मितः च ।

अद्यतनवार्ता

भारतम्

विश्वम्