Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानदेशात् द्वयोः आतङ्कवादिनो: मृत्योः वार्ता क्रमशः बहिः आगता। शनिवासरे कुख्यात: आतङ्कवादीनेता शेखजमील-उर-रेहमान: खैबरपख्तुनख्वानगरस्य एबटाबास्थाने रहस्यपूर्णपरिस्थितौ प्राप्त:। रहमानः संयुक्तजिहादपरिषदः (UJC) महासचिवः, तहरीक-उल-मुजाहिदीनस्य (TuM) अमीरः च आसीत्। सः काश्मीरस्य पुलवामानगरस्य निवासी आसीत्। २०२२ तमस्य वर्षस्य अक्टोबर्-मासे गृहमन्त्रालयेन स: आतङ्कवादी इति घोषितम्। तस्य मृत्योः कारणम् ज्ञातं नास्ति। सः जम्मू-कश्मीरे अनेकेषु आतङ्कवादि-आक्रमणेषु संलग्नः अस्ति तथा च पाकिस्तानस्य गुप्तचरसंस्थायाः ISI इत्यनेन सह अपि कार्यं कुर्वन् आसीत्। उल्लेखनीयं यत् अन्तिमेषु मासेषु पाकिस्ताने रहस्यपूर्णपरिस्थितौ अनेके आतङ्कवादिनः मारिताः अथवा मृताः प्राप्ताः।

अद्यतनवार्ता

भारतम्

विश्वम्