Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

यूके-प्रधानमन्त्री ऋषिसुनकस्य श्वश्रूः सुधामूर्तिः उक्तवती यत् मम प्रयत्नैः मम पतिः श्रेष्ठः व्यापारी अभवत् तथैव मम पुत्र्याः कारणात् एव ऋषिसुनकः ब्रिटेनदेशस्यस्य प्रधानमन्त्री अभवत्।

ऋषिसुनकः स्वप्त्न्या अक्षतामूर्त्या सह राजा चार्ल्स इत्यस्य राज्याभिषेकसमये ध्वजवाहकदलस्य  नेतृत्वं करिष्यति। ताभ्यां सह रॉयल एयरफोर्स् इत्यस्य कैडेट् वारण्ट् अधिकारी इलियट् टायसन-ली ब्रिटिशध्वजं स्वीकृत्य चलिष्यति। ब्रिटेनदेशस्य राजपरिवारेण राज्याभिषेककार्यक्रमस्य सम्बद्धं विवरणं प्रसारितम् अस्ति।  

सुधा मूर्तिः अवदत् यत् एतत् पुरुषस्य जीवने भार्यायाः महत्त्वस्य प्रमाणम् अस्ति। कथं सा भर्तुः जीवनं परिवर्तयति इति। मम पुत्री एतत् सिद्धं कृतवती अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्