Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

यौनशिक्षायाः विरुद्धं दीर्घकालं युद्धं कृतवान् जैनसाधु: अधुना डिजिटलमञ्चेषु अश्लीलतायाः विरुद्धं अभियानं प्रारब्धवान्। अद्यत्वे ओटीटी इत्यादिषु डिजिटल-मञ्चेषु अश्लील-सामग्री देशे चिन्ताजनकम् अस्ति । लघु-वीडियो-नाम्ना अश्लीलता प्रदर्श्यते । लघुबालाः अपि मोबाईले एतादृशं सम्पर्कं पश्यन्ति। पद्मभूषण पुरस्कृत श्वेताम्बर जैनाचार्य विजयरत्न सुन्दरसूरीश्वरजी महाराज ने डिजिटल प्लेटफार्मों पर ऐसी सामग्री के खिलाफ आवाज उठाया। अस्मिन् विषये उपराष्ट्रपतिन: नेतृत्वस्य लोकसभायाः याचिकासमित्याः समीपं याचिकापत्रमपि प्रेषितवान् अस्ति ।

तेनोक्तं यत् चलचित्रनिमित्तं चलचित्र-प्रमाणिकरणगण: भवति। तत्र आक्षेपार्हसामग्री निष्कासिता भवति, अत्र किमर्थं न ? समग्रे विश्वे परिवारव्यवस्था भारते एव विद्यते। समग्र: परिवार: मिलित्वा दूरदर्शनं पश्यति। सेंसर बोर्ड चलच्चित्रेषु एतादृशी सामग्रीं नियन्त्रयति परन्तु अत्र तत्सदृशं किमपि नास्ति। अहं मन्ये यत् एतत् सर्वम् अश्लीलं साहित्यं दर्शयितुं योग्यं तर्हि कस्मिन् अपि गृहे चित्रकक्षं, शय्यागृहं, पाकशालां च पृथक् कर्तुं आवश्यकता नास्ति। भित्तिः अपसारणीया। इति। 

यौनशिक्षायाः विरुद्धं दीर्घकालं युद्धं कृतवान् जैनसाधु: अधुना डिजिटलमञ्चेषु अश्लीलतायाः विरुद्धं अभियानं प्रारब्धवान्। अद्यत्वे ओटीटी इत्यादिषु डिजिटल-मञ्चेषु अश्लील-सामग्री देशे चिन्ताजनकम् अस्ति । लघु-वीडियो-नाम्ना अश्लीलता प्रदर्श्यते । लघुबालाः अपि मोबाईले एतादृशं सम्पर्कं पश्यन्ति। पद्मभूषण पुरस्कृत श्वेताम्बर जैनाचार्य विजयरत्न सुन्दरसूरीश्वरजी महाराज ने डिजिटल प्लेटफार्मों पर ऐसी सामग्री के खिलाफ आवाज उठाया। अस्मिन् विषये उपराष्ट्रपतिन: नेतृत्वस्य लोकसभायाः याचिकासमित्याः समीपं याचिकापत्रमपि प्रेषितवान् अस्ति ।

तेनोक्तं यत् चलचित्रनिमित्तं चलचित्र-प्रमाणिकरणगण: भवति। तत्र आक्षेपार्हसामग्री निष्कासिता भवति, अत्र किमर्थं न ? समग्रे विश्वे परिवारव्यवस्था भारते एव विद्यते। समग्र: परिवार: मिलित्वा दूरदर्शनं पश्यति। सेंसर बोर्ड चलच्चित्रेषु एतादृशी सामग्रीं नियन्त्रयति परन्तु अत्र तत्सदृशं किमपि नास्ति। अहं मन्ये यत् एतत् सर्वम् अश्लीलं साहित्यं दर्शयितुं योग्यं तर्हि कस्मिन् अपि गृहे चित्रकक्षं, शय्यागृहं, पाकशालां च पृथक् कर्तुं आवश्यकता नास्ति। भित्तिः अपसारणीया। इति। 

अद्यतनवार्ता

भारतम्

विश्वम्