Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

आगामिषु ४८ घण्टासु उत्तरभारतस्य सर्वेषु क्षेत्रेषु न्यूनतमतापमानम् अंशद्वयम् अध: गमिष्यति। गुरुवासरे शुक्रवासरे च दिल्ली, एनसीआर इत्यादिषु केषुचित् भागेषु सूर्यप्रकाशः भविष्यति तथापि हिमशीतस्य न्यूनता न भविष्यति। चक्रवातसञ्चारस्य कारणात् वातावरणे एतादृशानि परिवर्तनानि दृश्यन्ते। नीहारस्य विषये विभागस्य अनुमानं यत् गतसप्ताहस्य इव अस्मिन् समये अपि निरन्तरं नीहारः भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्