Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अनेकैः  समाह्वानैः परिपूर्णं  २०२२ तमं वर्षं समाप्तं जातम्।  कोरोनारोगभयग्रस्तम् अपि सम्पूर्णं विश्वं नूतनवर्षस्य उत्सवे व्यस्तम् अस्ति । वर्षद्वयानन्तरं कोरोनानियमान् विना समग्रं विश्वं नववर्षं आयोजयितुं सज्जम् आसीत्, आचरितं च। नववर्षस्य उत्सवः प्रथमं न्यूजीलैण्ड्देशात् आरब्धः । ततः भारते आस्ट्रेलिया, जापानदेशमार्गेण नूतनवर्षस्य उत्सवः बहुप्रशंसया आचरितः । अनेन सह रविवासरे भारतीयसमयानुसारं २०२३ तमस्य वर्षस्य नूतनवर्षस्य आरम्भः सम्पूर्णे विश्वे अमेरिकादेशे उत्साहेन भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्