Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पाकिस्तानदेशः प्रथमं जलप्लावनस्य, ततः अन्नस्य अभावस्य, अधुना आर्थिकसंकटस्य च अनुभवं कुर्वन् अस्ति । इदानीं विश्वबैङ्क इत्यस्य प्रतिवेदने उल्लिखितं यत् पाकिस्तानदेशस्य अर्थव्यवस्थ दक्षिणएशियायाखण्डस्य दुर्बलतमा अर्थव्यवस्था अस्ति । देशं दारिद्र्यात् बहिः निष्कासनाय इतोऽपि नैकानि कष्टानि सन्ति। देशस्य जलप्लावनात् षड्मासाः अभवन् परन्तु जलव्यवस्थायाः अभावः अस्ति अपि च कृषिक्षेत्रेषु धान्योत्पादनस्य अपि आरम्भः सम्यक् न दृश्यते। गोधूमनिर्यातकर्तुः देशे एव गोधूमस्य अभावः अस्ति। ६० रूप्यकाणां गोधूमचूर्णं १५५ रूप्यकैः उपलभ्यते। पाकिस्ताने केवलं सप्ताहत्रयस्य धनम् अवशिष्टम्।

अद्यतनवार्ता

भारतम्

विश्वम्