Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पञ्च-टेस्ट-क्रीडाश्रृङ्खलायां इंग्लैंड-विरुद्धायां तृतीयक्रीडायां भारतं विजयं प्राप्तवान्। राजकोटनगरे अतिथिदलं भारतं ४३४ धावनाङ्कै: पराजितवान्। टेस्ट-इतिहासस्य धावनाङ्कै: भारतस्य एषः बृहत्तमः विजयः अस्ति। पूर्वं २०२१ तमे वर्षे मुम्बईनगरस्य वानखेडे-क्रीडाङ्गणे भारतेन न्यूजीलैण्ड-देशः ३७२ रनेन पराजितः। एतेन महान् विजयेन विश्व-टेस्ट-क्रीडाया: अङ्कसारण्यां भारतीयदलेन द्वितीय: क्रम: प्राप्त: अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्