Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्यतनवार्ता

संस्कृतसेवकः पण्डितः गुलाम-दस्तगीर-बिराजदारः दिवङ् संस्कृतं केवलं धर्मभाषा न परन्तु जीवनभाषा । संस्कृतभाषायाः महत्त्वं विज्ञाय इतिहासे नैके नैदेशिकाः तस्य अध्ययनं कृत्वा स्वजीवनं सफलं कृतवन्तः । न केवलं वैदेशिकाः परन्तु भारते अपि अन्यधर्मानुयायिनः अपि संस्कृतं पठित्वा आत्मानं धन्याः मन्यन्ते&nb
श्रीभगवान् उवाच - उत्तिष्ठ भारत ! कर्मण्येवाधिकारस समग्रविश्वम् कोरोनासङ्क्रमणकालेऽपि अद्य क्रिसमस्

अद्यतनवार्ता

भारतम्

विश्वम्