Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रसर्वकारेण सर्वोच्चन्यायालयं प्रति निवेदनं कृतमस्ति यत् विवादितस्थलं परितः अविवादितभूमिः स्वसामिभ्यः दीयताम् इति। बीजेपीदलस्य महासचिवेन राममाधवेन उक्तं यत् अविवादितभूमेः ४२ एकर परिमितं भूमिः रामजन्मभूमिन्यासस्य अस्ति। तेन अनुरोधः कृतः अस्ति यत् न्यूनातिन्यूनं विलम्बं अकृत्वा आवेदनं स्वीकरणीयम् ।

केन्द्रसर्वकारेण सर्वोच्चन्यायालयं प्रति निवेदनं कृतमस्ति यत् विवादितस्थलं परितः अविवादितभूमिः स्वसामिभ्यः दीयताम् इति। बीजेपीदलस्य महासचिवेन राममाधवेन उक्तं यत् अविवादितभूमेः ४२ एकर परिमितं भूमिः रामजन्मभूमिन्यासस्य अस्ति। तेन अनुरोधः कृतः अस्ति यत् न्यूनातिन्यूनं विलम्बं अकृत्वा आवेदनं स्वीकरणीयम् ।

अद्यतनवार्ता

भारतम्

विश्वम्