राष्ट्रपतिः डोनाल्ड ट्रम्पः भारते पुनः आयातशुल्कप्रहारं कृतवान्।रूसदेशात् तैलस्य क्रयणस्य विषये क्रुद्धः सः भारते अपरं २५ प्रतिशतं शुल्कं आरोपितवान् अस्ति। तदर्शं तेन कार्यकारि-आदेशे हस्ताक्षरं कृतम्। एतस्य कारणानि सन्ति यत् भारतेन अमेरिकादेशाय दर्पणे मुखदर्शनं कारितमस्ति। भारतेन अपि आयातविषये स्पष्टं कृतमासीत् यत् अमेरिकादेश: स्वयं रूसदेशात् यूरेनियम् अपि च विद्युत्वाहनोद्योगाय पैलेडियमं क्रीणाति। अत: आयातविषये अमेरिकादेशस्य भारतं प्रति लक्ष्यीकरणं अनुचितम् अन्यायपूर्णमस्ति। अन्यदेशानाम् इव भारतमपि स्वराष्ट्रहिताय आर्थिकसुरक्षानुसारं च पदानि स्वीकर्तुं शक्नोति। ट्रम्पस्य क्रोधस्य अन्यानि कारणानि अपि सन्ति यथा भारतेन ब्रिक्सदेशानां कृते अन्ताराष्ट्रियमुद्रायाः प्रस्तावः स्थापित: अस्ति येन डोलरमूल्यं अध: गन्तुं शक्नोति। अपि च ट्रम्पः अमेरिकनकृषि-दुग्ध-उत्पादानां कृते भारतीय-विपणि-उद्घाटनं, शुल्क-न्यूनीकरणस्य च आग्रहं कुर्वन् अस्ति परन्तु भारतेन तस्य अस्वीकार: कृत: अस्ति।