Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एकतः अमेरिकाराष्ट्रपतिः डोनाल्ड ट्रम्पः भारतस्य अर्थव्यवस्थां 'मृतम्' इति कथयन् भारतस्य उपरि कठोरशुल्कं स्थापयति, अपरतः तस्य परिवारस्वामित्वयुक्त: समवाय: 'ट्रम्प आर्गेनाइजेशन' प्रतिवर्षं भारतात् कोटिश: रूप्यकाणि अर्जयति। एतेन ज्ञायते यत् भारतस्य सुदृढार्थव्यवस्थाया: लाभं ट्रम्पः अपि प्राप्नोति। एतावता भारतत: अनेकाभ्यः परियोजनाभ्यः ट्रम्पसमवायेन न्यूनातिन्यूनं ₹ १७५ कोटिरूप्यकाणां लाभः प्राप्तः। निर्माणक्षेत्रे अमेरिकादेशात् बहिः सम्प्रति ट्रम्पस्य भारतम् एव बृहत्तमं व्यापारक्षेत्रम् अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्