Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बिपरजॉय तीव्रचक्रवातरूपेण परिणतः अस्ति । वायुविज्ञानविभागस्य अनुसारं प्रातः ८:३० वादने गुजरातस्य पोरबन्दरतः ४६० कि.मी दूरे, द्वारकातः ५१० कि.मी दूरे, कच्छस्य नलियातः ६०० कि.मी. विगत ८ घण्टेषु ८ कि.मी.प्रतिघण्टां वेगेन गच्छन् अस्ति।

१५ जूनपर्यन्तं गुजरातस्य माण्डवी-पाकिस्तानस्य कराची-नगरयोः मध्ये तटं प्राप्स्यति इति अपेक्षा अस्ति। अस्मिन् काले १२५-१३५कि.मी.प्रतिघण्टावेगेन वायुः प्रवहति, यः १५० कि.मी. पोरबन्दर, गिर-सोमनाथ, वालसाड इत्येतेषु स्थानेषु आशङ्किताया: दुर्घटनाया: निवारणाय एनडीआरएफद्वारा यथायोग्यं व्यवस्था कृता अस्ति। चक्रवातस्य कारणात् आगामिषु पञ्चदिनेषु गुजरातनगरे वज्रपाता: भवितुमर्हन्ति। चित्रसौजन्यम् : www.windy.com 

अद्यतनवार्ता

भारतम्

विश्वम्