Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

महाराष्ट्रस्य आतङ्कवादविरोधिदलेन मधुजाले आगतस्य डीआरडीओ वैज्ञानिकस्य प्रदीपकुरुलकरस्य प्रकरणे महत् प्रकटीकरणं कृतम्। एटीएस इत्यनेन उक्तं यत् प्रदीप कुरुक्लरः पाकिस्तानस्य महिलागुप्तचराय ब्रह्मोस् क्षेपणास्त्रपरियोजनायाः गुप्तप्रतिवेदनं दर्शयितुम् इच्छति स्म। प्राप्तवार्तानुसारं प्रदीपकुरुलकरः २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य १९ दिनाङ्कात् २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २८ दिनाङ्कपर्यन्तं पाकिस्तानदेशस्य एकया महिलागुप्तचर्या सह ब्रह्मोस्-क्षेपणास्त्रस्य विषये वार्ताम् अकरोत्। प्रदीपः जानाति स्म यत् ब्रह्मोस्-सम्बद्धाः सूचनाः अत्यन्तं गुप्ताः सन्ति, व्हाट्सएप्-माध्यमेन वा ईमेल-माध्यमेन वा दातुं न शक्यन्ते। अत एव प्रदीपः जारा दासगुप्ता इति नाम्ना तया सह वार्तालापं कुर्वन्तं पाकिस्तानीगुप्तचरं मेलितुं पृष्टवान् आसीत्। 

अद्यतनवार्ता

भारतम्

विश्वम्