Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतेन सह कूटनीतिविवादकाले भारते केनेडादेशस्य उच्चायुक्तः कैमरन् मैके गुरुवासरे द्वयोः देशयोः एकत्र कार्यं कर्तुं व्यापारसहितसम्बन्धान् च कर्तुं परामर्शं दत्तवान्। गुजरातस्य गान्धीनगरे वाइब्रेण्ट् गुजरातवैश्विकशिखरसम्मेलने 'भारत-केनेडा-व्यापारः: अग्रिम: मार्गः' इति विषये संगोष्ठ्यां सम्बोधयन् तेन उक्तं यत् भारतस्य केनेडा-देशस्य च सामरिकहिताः परस्परं समर्थनं कुर्वन्ति तथा च कूटनैतिकसम्बन्धेषु व्यग्रतायामपि व्यापारसम्बन्धेषु प्रभावः न अभवत्। संगोष्ठ्यां मैके द्विपक्षीयव्यापारस्य निवेशसम्बन्धस्य च महत्त्वं बोधितवान्। मैके द्वाभ्यां सर्वकाराभ्यां व्यापारसमुदायेभ्यः च व्यापारे निवेशे च ध्यानं दातुं आग्रहं कृतवान्। मैके इत्यस्य मतेन भारतस्य केनेडा-देशस्य च सम्बन्धाः आजीविका-उत्पादनं, प्रौद्योगिक्यां संविभागित्वं, परस्पर-समृद्धेः च समर्थनं करिष्यन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्