Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

इदानीं मणिपुरे द्वयोः महिलायोः उपरि जातस्य अत्याचारस्य अन्वेषणं सीबीआई करिष्यति। समाचार एजेन्सी पीटीआई इत्यनेन उक्तं यत् गृहमन्त्रालयः मेइटेई-कुकी-समुदाययोः सम्पर्कं कुर्वन् अस्ति, मणिपुरे शान्तिं पुनः स्थापयितुं वार्ता प्रचलति। राज्यात् बहिः श्रवणार्थं केन्द्रसर्वकारः सर्वोच्चन्यायालये शीघ्रमेव आवेदनं करिष्यति इति अधिकारिणः अवदन्। असमस्य न्यायालये अस्य विषयस्य श्रवणार्थं आग्रहः क्रियते। एतदतिरिक्तं येन दूरभाषयन्त्रेण घटनायाः चलचित्रं निर्मितं स: गृहीत: अस्ति। अत्र विपक्षदलानां सङ्घटनस्य I.N.D.I.A.-इत्यस्य सांसददलः २९-३० जुलैपर्यन्तं मणिपुरं गमिष्यति। अस्मिन् काले अयं दल: हिंसापीडितानां साक्षात्कारं करिष्यति। अस्मात् पूर्वं राहुलगान्धी अपि मणिपुरं गतः आसीत्।

अद्यतनवार्ता

भारतम्

विश्वम्