Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रीय माध्यमिकशिक्षामण्डलस्य (सीबीएसई) दशमकक्षाया: छात्राः २०२६ तः वर्षे द्विवारं परीक्षां दास्यन्ति। नवीनपरीक्षाप्रतिमानस्य अनुसारं प्रथमपरीक्षा सर्वेषां छात्राणां कृते अनिवार्या भविष्यति, द्वितीया च वैकल्पिका भविष्यति। प्रथमा परीक्षा फेब्रुवरीमासे द्वितीया च मई-मासे भविष्यति। एप्रिल-जून-मासेषु परिणामाः प्रकाशिताः भविष्यन्ति। एतेन सह पूरकपरीक्षाः अपि निरस्ताः अभवन् । द्वादशकक्षाया: कृते इतोऽपि निर्णय: न स्वीकृत:।

नवीनपरीक्षाप्रतिमानस्य ३ महत्त्वपूर्णबिन्दुत्रयम् -

  • द्वितीयपरीक्षायां अर्थात् वैकल्पिकपरीक्षायां छात्रेभ्य: विज्ञानं, गणितं, सामाजिकविज्ञानं, भाषा च इत्यत: कस्मिन् अपि ३ विषयेषु स्वप्रदर्शनंवृद्ध्यर्थम् अनुमतिः भविष्यति।

  • शिशिरबद्धानां विद्यालयानां (शीतकाले पीहिता: विद्यालयाः) छात्राः द्वयोः परीक्षयोः कस्यापि परीक्षायां उपस्थिताः भवितुम् अर्हन्ति।

  • यदि कश्चन छात्रः प्रथमपरीक्षायां ३ वा अधिकविषयाणां परीक्षायां उपस्थित: न भवति तर्हि द्वितीयपरीक्षायां तस्य उपस्थितिः न भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्