Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रीयस्वास्थ्यमन्त्रालयेन उक्तं यत् जनवरीमासस्य मध्यभागे भारते कोरोनारोगस्य वृद्धिः भवितुम् अर्हति। पूर्वप्रवृत्तीनां विश्लेषणं कृत्वा आगामिनि ४० दिवसाः देशस्य कृते कठिनाः भविष्यन्ति इति सम्भावना अस्ति ।मन्त्रालयसूत्रैः बुधवासरे उक्तं यत् केषुचित् देशेषु कोरोनाप्रभावः वर्धितम् अस्ति। देशे अन्यः कोरोनातरङ्गः आगन्तुं शक्नोति। एतादृशे सति सर्वेषु राज्येषु केन्द्रीयप्रदेशेषु च स्वास्थ्यसुविधानां समीक्षा क्रियते। राज्यैः अपि एतस्मिन् विषये सिद्धता आरब्धा अस्ति। 

विगत ३ दिवसेषु ३९ अन्ताराष्ट्रिययात्रिकाः सकारात्मकाः प्राप्ताः। मंगलवासरे देशे १८८ कोरोनारोगिणः ज्ञाताः। यस्मिन् केरलदेशे अधिकतमं ३९ रोगग्रस्ताः प्राप्ताः। तथापि कुत्रापि कोरोनाकारणात् मृत्योः समाचारः नास्ति। सक्रियकोरोनासंक्रमितानां संख्या २४९५ अस्ति । 

अद्यतनवार्ता

भारतम्

विश्वम्