Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

विश्वचषकपादकन्दुकक्रीडायाः अन्तिमस्पर्धायाः रोमाञ्चकारी दिवसः अन्ततः आगतः। अर्जेन्टिनाफ्रांस्-देशयोः मध्ये इयं स्पर्ध्ालुसैल्-क्रीडाङ्गणे सायं ८.३० वादनतः भारतीयसमयानुसारं आरप्स्यते । यदि फ्रान्सदेशः विजेता भवति तर्हि सः ब्राजीलदेशस्य पश्चात् ६० वर्षेभ्यः परं द्वितीय: दल: भविष्यति यत् क्रमशः द्विवारं विश्वचषकस्पर्धायां विजयं प्राप्तवान् । १९५८ तमे वर्षे १९६२ तमे वर्षे च ब्राजील्-देशः क्रमशः विश्वकपद्वयं प्राप्तवान् ततः परं कोऽपि दलः एतादृशं पराक्रमं न सम्पादितवान् । २०१८ तमे वर्षे क्रोएशियादेशं पराजय्य फ्रान्सदेशः विजेता अभवत् । अपरपक्षे अर्जेन्टिनादेशस्य फुटबॉल-क्रीडायाः दिग्गजः लियोनेल् मेस्सी स्वस्य जीवनस्य अन्तिमं विश्वकपं क्रीडितवान् किन्तु सेमीफाइनल्-विजयानन्तरं सः घोषितवान् यत् अन्तिम-क्रीडा स्वदेशस्य कृते क्रीडन् तस्य जीवनस्य अन्तिमा अन्ताराष्ट्रीय-क्रीडा भविष्यति, अतः सः स्वस्य अन्तिमायां अन्ताराष्ट्रियक्रीडायां सम्यक् प्रदर्शनं कर्तुं अतीव उत्साहितः अस्ति। 

अद्यतनवार्ता

भारतम्

विश्वम्