Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गुजरातस्य जूनागढनगरे शनिवासरे चतुर्घण्टासु १० इञ्च वर्षा अभवत्। तदनन्तरं नगरं प्लावितम् अभवत्। जूनागढं परदिने अर्थात् रविवासरे अपि जलप्रलयजलेन मग्नं आसीत्। अनेकक्षेत्रेषु शतशः पतितानि सन्ति। जलप्लावनस्य ग्रहणे आगतानां पशूनां शतशः शवा: अपि प्राप्ताः। वायुविज्ञानविभागेन दक्षिणगुजराते सौराष्ट्रे च अत्यधिकवृष्टे: सम्भावना प्रकटिता अस्ति। एतत् दृष्ट्वा जूनागढमण्डले धारा १४४ स्थापिता अस्ति। जूनागढस्य कालवानद्यां जलाप्लवकारणेन स्वप्राणान् रक्षितुं वने वसन्त: सिंहा: अपि मुख्यमार्गेषु दृश्यमाना: सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्