Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio
  • अयोध्यायां दीपावली । गत रात्रौ अयोध्याधाम्नि ३५१००० दीपानां प्रकाशोत्सवः।
  • भगवतः रामस्य जन्मभूमिः अयोध्या ऐतिहासिककालस्य कृते सिद्धा।
  • भूमिपूजनान्तरं रामस्य जन्मस्थले भव्यदेवालयस्य निर्माणस्य आरम्भः भविष्यति।
  • प्रधानमन्त्री नरेन्द्रमोदी अद्य ११:४० वादने अयोध्यां प्राप्स्यति।
  • अयोध्यायां अभूतपूर्वसुरक्षा।
  • रघुकुलनगरी राममयी सञ्जाता।
  • साकेतमहाविद्यालयात् हनुमानगढीप्रयन्तं सम्पूर्णे क्षेत्रे पीतवर्णेन रामकथाचित्राणि रञ्जितानि।
  • नक्षत्रग्रहदशानुसारं १२:१५:०५ तः १२:१५:३८ कालावधौ शिलान्यासः भविष्यति।
  • शिलान्यासानन्तरं १२:४४ वादने भूमिपूजनम् ।
  • कार्यक्रमकाले प्रधानमन्त्रिणा नरेन्द्रमोदिना सह आर.एस.एस.प्रमुखः मोहनभागवतः, यु.पी.मुख्यमन्त्री योगी आदित्यनाथः, युपीराज्यपालः आनंदीबेन पटेल, श्रीरामजन्मभूमितीर्थन्यासाध्यक्षः नृत्यगोपालदासः च भविष्यन्ति।
  • अयोध्यायां दीपावली । गत रात्रौ अयोध्याधाम्नि ३५१००० दीपानां प्रकाशोत्सवः।
  • भगवतः रामस्य जन्मभूमिः अयोध्या ऐतिहासिककालस्य कृते सिद्धा।
  • भूमिपूजनान्तरं रामस्य जन्मस्थले भव्यदेवालयस्य निर्माणस्य आरम्भः भविष्यति।
  • प्रधानमन्त्री नरेन्द्रमोदी अद्य ११:४० वादने अयोध्यां प्राप्स्यति।
  • अयोध्यायां अभूतपूर्वसुरक्षा।
  • रघुकुलनगरी राममयी सञ्जाता।
  • साकेतमहाविद्यालयात् हनुमानगढीप्रयन्तं सम्पूर्णे क्षेत्रे पीतवर्णेन रामकथाचित्राणि रञ्जितानि।
  • नक्षत्रग्रहदशानुसारं १२:१५:०५ तः १२:१५:३८ कालावधौ शिलान्यासः भविष्यति।
  • शिलान्यासानन्तरं १२:४४ वादने भूमिपूजनम् ।
  • कार्यक्रमकाले प्रधानमन्त्रिणा नरेन्द्रमोदिना सह आर.एस.एस.प्रमुखः मोहनभागवतः, यु.पी.मुख्यमन्त्री योगी आदित्यनाथः, युपीराज्यपालः आनंदीबेन पटेल, श्रीरामजन्मभूमितीर्थन्यासाध्यक्षः नृत्यगोपालदासः च भविष्यन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्