Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य मकरसंक्रान्तिः आचर्यते। परन्तु केषुचित् पञ्चाङ्गेषु अयं उत्सवः १४ दिनाङ्के कथ्यते। ग्रन्थेषु सूर्यस्य राशिपरिवर्तनसमयात् आरभ्य संक्रान्तिनिर्णयः भवति । १४ जनवरी दिनाङ्के रात्रौ प्रायः ९ वादने सूर्यः मकरराशिं प्रविष्टवान् आसीत् । ज्योतिषविदः वदन्ति यत् सूर्यः अस्तं गतः ततः परं तस्य राशिपरिवर्तनम् अभवत् अतः मकरसंक्रान्तिः १५ जनवरी दिनाङ्के आचरणीया।

अद्य रविवासरः अपि अस्ति। सूर्यः च स्वनक्षत्रे अर्थात् उत्तराषाढा नक्षत्रे। अस्मिन् शुभे संयोगे स्नानदानपूजायाः फलम् अधिकं वर्धते । तेषां कृते शुभसमयः प्रातः ७ वादनतः सायं ६ वादनपर्यन्तं भविष्यति। अस्मिन् काले कृतं शुभं कर्म अक्षयपुण्यं ददाति इति मन्यते। ज्योतिषविदां मतेन मकरसंक्रान्त्यां एतादृशः दुर्लभः संयोगः गत ​​६०० वर्षेषु न अभवत् ।

अस्मिन् अवसरे उत्तर-मध्यभारतेषु जनाः तिलगुडमिष्टान्नानि वितरन्ति । गुजरातदेशे वाताटस्य उड्डयनं भवति, महाराष्ट्रे च क्रीडाः भवन्ति। पञ्जाबे, जम्मू-कश्मीरे च लोहरी-उत्सवः आचर्यते । सिन्धीसमाजस्य जनाः लाल लोही इति नाम्ना एतस्य उत्सवस्य आचरणं कुर्वन्ति । असमदेशे बिहू-उत्सवः, दक्षिणभारते पोङ्गल् उत्सवः च भवति। तमिलपञ्चाङ्गस्य नववर्षस्य आरम्भः पोङ्गल् इत्यनेन भवति । अस्मिन् दिने सबरीमालामन्दिरे मकरविलक्कु-उत्सवः आचर्यते । अस्मिन् दिने भगवान् अय्यप्पा पूज्यते।

मकरसंक्रान्तिपरम्परायाः विषये पुरीनगरस्य ज्योतिषाचार्य: धार्मिकग्रन्थविशेषज्ञः डॉ. गणेशमिश्रः कथयति यत् अस्मात् दिनात् सूर्यः उत्तरायणः भवति। अत एव उत्तरायणोत्सवः इति कथ्यते । सूर्यस्य राशिपरिवर्तनेन अपि वातावरणे परिवर्तनं भवति । अस्मात् दिवसात् शिशिरः आरभ्यते । शीतकालस्य दृष्ट्या तिलभक्षणस्य गुडदानस्य च परम्परा मकरसंक्रान्त्यां आरब्धा । अस्मिन् दिने उष्णवस्त्राणाम् अपि दानं भवति ।

कतिपयवर्षेभ्यः पूर्वं मकरसंक्रान्तिः १३ जनवरी दिनाङ्के भवति स्म । परन्तु तदा १४ तमे दिनाङ्के आगन्तुं आरब्धम् पुरी-बनारस-तिरुपति-उज्जैननगराणां ज्योतिषविदां मतानुसारेण ज्योतिषग्रन्थस्य सूर्यसिद्धान्तस्य, खगोलशास्त्रकेन्द्रेण निर्गतस्य राष्ट्रियपंचांगस्य च आधारेण सूर्यः प्रतिवर्षं प्रायः २० मिनिट् विलम्बेन मकरराशिं प्रविशति। एवं प्रकारेण मकरसंक्रान्तिः प्रत्येकं वर्षत्रये एकघण्टां, ७२ वर्षेषु एकदिनं च विलम्बं प्राप्नोति । एतस्य गणितस्य अनुसारं २०७७ तः परं मकरसंक्रान्तिः जनवरी १५ दिनाङ्के भविष्यति ।
उत्तरायणस्य षण्मासानां अवधिः अस्ति, या प्रायः १५ जुलैपर्यन्तं भवति। अस्मिन् काले पृथिव्याः उत्तरभागः सूर्यं प्रति चिरकालं यावत् तिष्ठति । यस्य कारणात् क्रमेण दिवसाः दीर्घाः भवितुं आरभन्ते, रात्रयः लघ्व्यः भवितुं आरभन्ते।
एवं मकरसङ्क्रान्तेः केवलं धार्मिकं न अपि तु सांस्कृतिकं ऐतिहासिकं भौगोलिकं खगोलीयं च महत्त्वं विद्यते।

अद्य मकरसंक्रान्तिः आचर्यते। परन्तु केषुचित् पञ्चाङ्गेषु अयं उत्सवः १४ दिनाङ्के कथ्यते। ग्रन्थेषु सूर्यस्य राशिपरिवर्तनसमयात् आरभ्य संक्रान्तिनिर्णयः भवति । १४ जनवरी दिनाङ्के रात्रौ प्रायः ९ वादने सूर्यः मकरराशिं प्रविष्टवान् आसीत् । ज्योतिषविदः वदन्ति यत् सूर्यः अस्तं गतः ततः परं तस्य राशिपरिवर्तनम् अभवत् अतः मकरसंक्रान्तिः १५ जनवरी दिनाङ्के आचरणीया।

अद्य रविवासरः अपि अस्ति। सूर्यः च स्वनक्षत्रे अर्थात् उत्तराषाढा नक्षत्रे। अस्मिन् शुभे संयोगे स्नानदानपूजायाः फलम् अधिकं वर्धते । तेषां कृते शुभसमयः प्रातः ७ वादनतः सायं ६ वादनपर्यन्तं भविष्यति। अस्मिन् काले कृतं शुभं कर्म अक्षयपुण्यं ददाति इति मन्यते। ज्योतिषविदां मतेन मकरसंक्रान्त्यां एतादृशः दुर्लभः संयोगः गत ​​६०० वर्षेषु न अभवत् ।

अस्मिन् अवसरे उत्तर-मध्यभारतेषु जनाः तिलगुडमिष्टान्नानि वितरन्ति । गुजरातदेशे वाताटस्य उड्डयनं भवति, महाराष्ट्रे च क्रीडाः भवन्ति। पञ्जाबे, जम्मू-कश्मीरे च लोहरी-उत्सवः आचर्यते । सिन्धीसमाजस्य जनाः लाल लोही इति नाम्ना एतस्य उत्सवस्य आचरणं कुर्वन्ति । असमदेशे बिहू-उत्सवः, दक्षिणभारते पोङ्गल् उत्सवः च भवति। तमिलपञ्चाङ्गस्य नववर्षस्य आरम्भः पोङ्गल् इत्यनेन भवति । अस्मिन् दिने सबरीमालामन्दिरे मकरविलक्कु-उत्सवः आचर्यते । अस्मिन् दिने भगवान् अय्यप्पा पूज्यते।

मकरसंक्रान्तिपरम्परायाः विषये पुरीनगरस्य ज्योतिषाचार्य: धार्मिकग्रन्थविशेषज्ञः डॉ. गणेशमिश्रः कथयति यत् अस्मात् दिनात् सूर्यः उत्तरायणः भवति। अत एव उत्तरायणोत्सवः इति कथ्यते । सूर्यस्य राशिपरिवर्तनेन अपि वातावरणे परिवर्तनं भवति । अस्मात् दिवसात् शिशिरः आरभ्यते । शीतकालस्य दृष्ट्या तिलभक्षणस्य गुडदानस्य च परम्परा मकरसंक्रान्त्यां आरब्धा । अस्मिन् दिने उष्णवस्त्राणाम् अपि दानं भवति ।

कतिपयवर्षेभ्यः पूर्वं मकरसंक्रान्तिः १३ जनवरी दिनाङ्के भवति स्म । परन्तु तदा १४ तमे दिनाङ्के आगन्तुं आरब्धम् पुरी-बनारस-तिरुपति-उज्जैननगराणां ज्योतिषविदां मतानुसारेण ज्योतिषग्रन्थस्य सूर्यसिद्धान्तस्य, खगोलशास्त्रकेन्द्रेण निर्गतस्य राष्ट्रियपंचांगस्य च आधारेण सूर्यः प्रतिवर्षं प्रायः २० मिनिट् विलम्बेन मकरराशिं प्रविशति। एवं प्रकारेण मकरसंक्रान्तिः प्रत्येकं वर्षत्रये एकघण्टां, ७२ वर्षेषु एकदिनं च विलम्बं प्राप्नोति । एतस्य गणितस्य अनुसारं २०७७ तः परं मकरसंक्रान्तिः जनवरी १५ दिनाङ्के भविष्यति ।
उत्तरायणस्य षण्मासानां अवधिः अस्ति, या प्रायः १५ जुलैपर्यन्तं भवति। अस्मिन् काले पृथिव्याः उत्तरभागः सूर्यं प्रति चिरकालं यावत् तिष्ठति । यस्य कारणात् क्रमेण दिवसाः दीर्घाः भवितुं आरभन्ते, रात्रयः लघ्व्यः भवितुं आरभन्ते।
एवं मकरसङ्क्रान्तेः केवलं धार्मिकं न अपि तु सांस्कृतिकं ऐतिहासिकं भौगोलिकं खगोलीयं च महत्त्वं विद्यते।

अद्यतनवार्ता

भारतम्

विश्वम्