Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पूर्वी लद्दाखक्षेत्रे द्वयोः पक्षयोः मध्ये विषयाणां समाधानार्थं चीनेन २०२० तमे वर्षे कोरोना-काले वास्तविकनियन्त्रणरेखायां (LAC) यथास्थितिं परिवर्तयितुं सशस्त्रान् सैनिकान् आक्रामकरूपेण अग्रे गमयितुं य: प्रयत्नः कृतः तदर्थं कोरसेनापतिस्तरीयवार्ता अभवत् आसीत्। तदनु भारत-चीनयोः मध्ये अक्टोबर्-मासस्य ९, १० दिनाङ्केषु कोर्-सेनापति-स्तरस्य समागमस्य २०तमं चक्रम् आसीत् । भारतपक्षे चुशुल्-मोल्डो-सीमायाः समीपे एषा सभा अभवत् ।

अद्यतनवार्ता

भारतम्

विश्वम्