Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

हाउती-आतङ्कवादिनः कारणेन रक्तसागरस्य स्थितिः निरन्तरं दुर्गता जायमाना अस्ति। भारतस्य आवश्यकतायाः ३० प्रतिशतं प्राकृतिकतैलम् अनेन मार्गेण आगच्छति अपि च भारतं पेट्रोलियमनिर्यातस्य ५० प्रतिशतं अनेन मार्गेण प्रेषयति। अस्यां परिस्थितौ भारतं चिन्तितम् अस्ति। आगामिसप्ताहे आयोजिते भारत ऊर्जासप्ताहे विश्वस्य अनेकदेशेभ्यः आमन्त्रितैः अतिथिभिः पेट्रोलियममन्त्रिभिः च सह अस्मिन् विषये चर्चा भविष्यति इति पेट्रोलियम-प्राकृतिकगैसमन्त्री हरदीपसिंहपुरी कथयति। भारत-ऊर्जासप्ताहस्य आयोजनं गोवानगरे फरवरीमासे ६ तः ९ दिनाङ्कपर्यन्तं भविष्यति। अस्मिन् १७ देशेभ्यः पेट्रोलियममन्त्रिणः, पेट्रोलियमक्षेत्रे ९०० समवाया: च भागं ग्रहीष्यन्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्