Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

प्रधानमन्त्री नरेन्द्रमोदी क्लायमेट् एक्शन् समिट् COP 28 इत्यस्मिन् भागं ग्रहीतुं दुबईनगरं गतः। अस्मिन् सम्मेलने प्रधानमन्त्री मोदी २०२८ तमे वर्षे भारते संयुक्तराष्ट्रसङ्घ क्लायमेट् समिट् इत्यस्य आयोजनं कर्तुं प्रस्तावम् अस्थापयत्। इतरथा सः भारतेन पर्यावरणस्य रक्षणार्थं कृतानां कार्याणाम् उल्लेखं कृतवान्। प्रधानमन्त्रिणा उक्तं यत् भारतं सर्वदा अर्थव्यवस्थायाः पर्यावरणस्य च सन्तुलनं स्थापयति इति।

अद्यतनवार्ता

भारतम्

विश्वम्