Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

केन्द्रीयमार्गपरिवहनराजमार्गमन्त्री नितिनगडकरी इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य अन्ते मार्गाणाम् आधारभूतसंरचना अमेरिकीमानकानुसारं भविष्यति। फिक्की इत्यस्य ९५ तमे वार्षिकसम्मेलने सम्बोधयन् सः अवदत् यत् २४ तमस्य वर्षस्य अन्ते अस्माकं मार्गाः विश्वस्तरीयाः भविष्यन्ति।
मार्गनिर्माणे आकस्मिकव्ययः सम्प्रति १६ प्रतिशतं भवति । ९ प्रतिशतं यावत् न्यूनीकर्तुं प्रयत्नाः प्रचलन्ति। वस्तुतः एते सहायकव्ययः अस्माकं बृहत्तमा समस्या अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्