Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

भारतस्य चन्द्रयान-३ इत्यस्य प्रक्षेपणं जुलैमासस्य १३ दिनाङ्के अपराह्णे २.३० वादने कर्तुं शक्यते। समाचारसंस्थायाः पीटीआई इत्यनेन इसरो-अधिकारिणः उद्धृत्य एषा सूचना दत्ता। परन्तु इसरो प्रमुखः एस. सोमनाथः समाचारसंस्था एएनआई इत्यस्मै अवदत् यत् एतत् १२ जुलैतः १९ जुलैपर्यन्तं प्रारम्भं कर्तव्यम् अस्ति। यानं सम्पूर्णतया सिद्धम् अस्ति। परीक्षणानां समाप्तेः अनन्तरं प्रक्षेपणस्य तिथिः घोषिता भविष्यति। यदि चन्द्रयान-३ इत्यस्य अवतरणं चन्द्रे सफलतया भवति तर्हि भारतं चतुर्थः देशः भविष्यति। पूर्वं अमेरिका-रूस-चीनदेश चन्द्रे स्वस्य अन्तरिक्षयानं अवतरितवन्तः।

अद्यतनवार्ता

भारतम्

विश्वम्