Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

गतवर्षे जापानदेशे आहत्य ७,९९,७२८ शिशवः जन्म प्राप्तवन्तः । एतत् प्रथमवारम् अभवत् यत् एकस्मिन् वर्षे जन्म प्राप्यमाणानां शिशूनां संख्या अष्टलक्षादपि न्यूना अस्ति। गतवर्षे जापानदेशे आहत्य ७,९९,७२८ शिशवः जाताः। जापानदेशस्य स्वास्थ्यमन्त्रालयेन प्रकाशितानां तथ्यानां अनुसारं विगत ४० वर्षेषु कस्मिन् अपि एकस्मिन् वर्षे जन्म प्राप्यमाणानां शिशुनां संख्या आर्धं यावत् न्यूनीभूता अस्ति। १९८२ तमे वर्षे देशे १५ लक्षाधिकाः शिशवः जाताः आसन्। गतवर्षे मृतानां संख्या १५ लक्षं ८० सहस्राधिका आसीत् । परन्तु दशकपूर्वं वार्षिकमृत्युसङ्ख्या वार्षिकजन्मसङ्ख्यां अतिक्रान्तवती । ततः परं एतत् अन्तरं वर्धमानम् अस्ति ।

अद्यतनवार्ता

भारतम्

विश्वम्