Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

क्रिकेट्-जगति सर्वाधिकं यदि काऽपि सर्वजनोत्साहवर्धकस्पर्धा अस्ति चेत् भारतपाकिस्तानयोर्मध्ये भवति। स्पर्धा इयं बीसीसीआई तथा पीसीबी इत्यनयोर्मध्ये निर्धारितः अस्ति। विषएऽस्मिन् विदेशमन्त्रिणा जयशङ्करेणोक्तं यत् आतङ्कवादस्य विषयः कदापि सामान्यत्वेन न भाव्यम्। स्पर्धायाः गमनागमनं भवति। सर्वे सर्वकारस्य मनोवृत्तेः विषये अवगताः सन्ति। भारतीयक्रिकेट्-दलः पाकिस्तानप्रवासं न करिष्यति इति बीसीसीआइ-संस्थायाः घोषणानन्तरं एशियाकप-२०२३-सम्बद्धे बीसीसीआई-पीसीबी इत्यनयोर्मध्ये विवादविषये निरन्तरं चर्चा क्रियते। आतङ्कवादस्य समाप्त्यर्थम् अन्ताराष्ट्रियस्तरे प्रबलता आवश्यक्येव, तदर्थं भारतेन नेतृत्वं करणीयम्।

अद्यतनवार्ता

भारतम्

विश्वम्