Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

सामान्यत: परीक्षायां विद्यालयस्य छात्राणां कृते प्रश्नपत्रं उत्तरपुस्तकं च द्वयमपि उपलब्धं भवति। ततः छात्राः परीक्षानन्तरम् उत्तरपत्रं समर्पयन्ति, प्रश्नपत्रञ्च गृहं नीत्वा गच्छन्ति। देशे सर्वत्र विद्यालय-महाविद्यालय-विश्वविद्यालय-परीक्षासु एतादृशी एव परम्परा प्रचलति परन्तु अधुना कर्णाटकसर्वकारेण विचित्र: आदेश: दत्त:। सर्वकारस्य निर्णयानुसारं परीक्षायां पञ्चम-अष्टम-नवम-वर्गस्य छात्रै: उत्तरपुस्तकं गृहात् आनेतव्यं भविष्यति।

अद्यतनवार्ता

भारतम्

विश्वम्