Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

एकसप्ताहस्य विलम्बेन केरलराज्येन मेघजलं प्राप्तमस्ति। राज्यस्य ९५ प्रतिशतं क्षेत्रे वर्षा जाता अस्ति। वर्षा अचिरमेव कर्नाटकं तमिलनाडुनगरं च प्राप्स्यति। वायुविज्ञानविभागस्य वरिष्ठवैज्ञानिकः आर के जेनामणिः अवदत् यत् यदि वायुवेगः परिस्थितयः च सम्यक् सन्ति तर्हि दक्षिणतः उत्तरं प्रति अतीव वेगेन गमिष्यति। आगामिसप्ताहपर्यन्तं उत्तरभारतं प्राप्स्यति। प्रायः जूनमासस्य प्रथमदिनपर्यन्तं केरलदेशे मानसूनः आगच्छति।

आईएमडी इत्यनेन पूर्वं उक्तं यत् जूनमासस्य चतुर्थे दिने वर्षा केरलनगरं प्राप्स्यति, परन्तु अरबसागरे बिपरजॉय  इति चक्रवातेन तस्य मार्गः अवरुद्धः अधुना बिपरजॉय पाकिस्तानं प्रति गतः, येन प्रावृष: केरलनगरं प्राप्तुं मार्गः स्वच्छः अभवत्।

अद्यतनवार्ता

भारतम्

विश्वम्