Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

दिल्लीनगरे संयुक्तविपक्षसमागमे नीतीशकुमारः यदा हिन्दीभाषया वक्तुं आरब्धवान् तदा डीएमकेनेता टी.आर.बालू राजदनेतारं राज्यसभासदस्यं च मनोजकुमारझामहोदयं आङ्ग्लभाषायां अनुवादं कर्तुं अनुरोधं कृतवान्। एतस्मिन् विषये मनोजः सम्बोधनस्य मध्ये नीतीशकुमारस्य अनुमतिं याचितवान्। नीतीशकुमार: मनोजझा इत्यस्य अस्य आग्रहस्य विषये प्रबलं आपत्तिं प्रकटितवान् तथा च अवदत् यत् हिन्दी अस्माकं देशस्य राजभाषा अस्ति तथा च सामान्यजनस्य भाषा अस्ति। अतः प्रत्येकं भारतवासी हिन्दीभाषायाः ज्ञानं, अवगमनं च कर्तुं समर्थ: भवेत्।

अद्यतनवार्ता

भारतम्

विश्वम्