Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

मुख्यन्यायाधीशः डी.वाई.चन्द्रचूडः अवदत् यत् सर्वोच्चन्यायालयस्य कृते एकमपि प्रकरणं लघु नास्ति। लघ्वपराधस्य कृते दीर्घकालं यावत् दण्डं प्राप्तवतः मुक्तेः आदेशं यच्छन् सः इदं वाक्यम् उक्तवान्। । सः अवदत्, अस्माकं कृते किमपि प्रकरणं लघु नास्ति। यदि वयं नागरिकाणां व्यक्तिगतस्वतन्त्रतायाः रक्षणं कर्तुं न शक्नुमः तर्हि अत्र किमर्थं स्थिताः वयम्?
मुख्यन्यायाधीशस्य एषा टिप्पणी महत्त्वपूर्णा अस्ति यतोहि गुरुवासरे केन्द्रीयधारामन्त्री किरेन् रिजिजुः सर्वोच्चन्यायालयस्य कार्यप्रणालीविषये टिप्पणीं कृतवान्। सर्वोच्चन्यायालयेन प्रमुखसंवैधानिकविषयाणां श्रवणं कर्तव्यं न तु प्रतिभूतप्रकरणानाम् इति सः अवदत्। मुख्यन्यायाधीशः शुक्रवासरे अवदत् यत् सर्वोच्चन्यायालयः जनानां मौलिकानाम् अधिकाराणां रक्षकः अस्ति तथा च व्यक्तिगतस्वतन्त्रता महत्त्वपूर्णः मौलिकः अधिकारः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्