Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राष्ट्रियसुरक्षासल्लाहकारः अजीतडोभाल शनिवासरे अवदत् यत् स्वातन्त्र्यसमये यदि नेताजी सुभाषचन्द्रबोसः जीवितः अभविष्यत् तर्हि भारतस्य विभाजनं न अभविष्यत्। डोभालः दिल्लीनगरे नेताजीसुभाषचन्द्रबोसस्मारकव्याख्याने वदन् आसीत्। नेताजी सादृशा: प्रतिभाशालिनः अत्यल्पाः विरला: एव। डोभालः अवदत् यत् नेताजी स्वजीवनस्य विभिन्नेषु चरणेषु साहसं दर्शयति स्म, गान्धिनं च आह्वानं कर्तुं साहसं करोति स्म। किन्तु तस्मिन् समये गान्धी स्वस्य राजनैतिकजीवनस्य चरमकाले आसीत्। ततः सः त्यागपत्रं दत्तवान्, यदा सः काङ्ग्रेस-पक्षतः बहिः आगतः तदा सः स्वस्य संघर्षस्य नूतनतया आरम्भं कृतवान्। 

डोभालः अवदत् - 'अहं साधुशब्दान् असाधुशब्दान् वा न वदामि, परन्तु भारतीय-इतिहासस्य विश्व-इतिहासस्य च अत्यल्पाः जनाः सन्ति येषां धाराविरुद्धं गन्तुं साहसं आसीत् ।

अद्यतनवार्ता

भारतम्

विश्वम्