Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

महाराष्ट्रस्य नाशिकमण्डले अनेकस्थानेषु कृषकैः पलाण्डुनिर्याते ४० प्रतिशतं शुल्कस्य विरोधस्य समये एतत् वक्तव्यं प्राप्तम्। व्यापारिणः अपि शुल्कस्य विरोधं कुर्वन्ति। 

सोमवासरे सर्वकारेण उक्तं यत् पलाण्डो: उपरि ४० प्रतिशतं निर्यातशुल्कं आरोपयितुं निर्णयः अकाले न अपितु समये स्वीकृत: इति। आन्तरिक-आपूर्ति-वर्धनाय, खण्डविक्रयमूल्यानां नियन्त्रणाय च एतत् पदं समीचीनसमये गृहीतम् इति सर्वकारस्य पक्षतः उक्तम्।

अद्यतनवार्ता

भारतम्

विश्वम्