Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

पीएम मोदी पूर्वोत्तरप्रदेशाय ₹ ४३५० कोटिरूप्यकाणां उपहारं दत्तवान्, उक्तवान्- एतत् देशस्य अन्तिमं स्थानं नास्ति, व्यापारस्य प्रवेशद्वारम् अस्ति। प्रधानमन्त्री मोदी उक्तवान् यत् केन्द्रे भाजपासर्वकारेण सत्तां प्राप्य प्रथमं पूर्वोत्तरं प्रति ध्यानं दत्तम्। विगतेषु अष्टषु वर्षेषु अस्मिन् प्रदेशे विमानस्थानकानाम् संख्या ९ तः १६ यावत् वर्धिता अस्ति । ९०० तः प्रायः १९०० यावत् विमानयानानां संख्या वर्धिता । अस्मिन् क्षेत्रे राष्ट्रियराजमार्गाणां दीर्घता २०१४ तः ५० प्रतिशतं वर्धिता अस्ति । सः अवदत् यत् पूर्वोत्तरस्य अनेकानि राज्यानि रेलमार्गस्य मानचित्रे आगतानि सन्ति।
प्रधानमन्त्री नरेन्द्रमोदी रविवासरे (१८ दिसम्बर २०२२) पूर्वोत्तरे मेघालयस्य त्रिपुरायाः च प्रवासे अस्ति । मेघालयस्य राजधान्यां शिलाङ्गनगरे पूर्वोत्तरपरिषदः (NEC) स्वर्णजयन्तीकार्यक्रमे भागं गृहीतवान् । तदनन्तरं सः त्रिपुरराजधानी अगरतलायां मार्गप्रदर्शनम् अकरोत् । अस्मिन् काले प्रधानमन्त्री ४३५० कोटिरूप्यकाणां परियोजनानां आरम्भं कृतवान्।शिलाङ्गनगरे वदन् मोदी उक्तवान् यत् केन्द्रसर्वकारः क्रीडाविषये निरन्तरं कार्यं कुर्वन् अस्ति। पूर्वोत्तरे देशस्य प्रथमः क्रीडाविश्वविद्यालयः आगतः। सः अवदत् यत् पूर्वोत्तरे एतादृशीषु १९ परियोजनासु कार्यं प्रचलति। सः अवदत् यत् पूर्वोत्तरे आधारभूतसंरचनानां विकासाय सर्वकारः ७ लक्षकोटिरूप्यकाणि व्यययति। 

AFSPA विषये प्रधानमन्त्री मोदी उक्तवान् यत् विगत ८ वर्षेषु बहव्यः संस्थाः हिंसायाः मार्गं त्यक्तवत्यः। अत एव राज्यसर्वकारः परिस्थितिषु संशोधनं कुर्वन् अस्ति येन AFSPA इत्यस्य आवश्यकता नास्ति। सः सूचितवान् यत् उत्तममोबाइलसंपर्कस्य कृते ६००० दूरभाषस्तम्भा: स्थापिता: सन्ति। अस्य कृते ५००० कोटिरूप्यकाणि व्यय्यन्ते ।

प्रधानमन्त्री मोदी उक्तवान् यत्, “अस्माकं कृते पूर्वोत्तरसीमाक्षेत्रं अन्त्यः नास्ति, अपितु अन्यैः देशैः सह व्यापारस्य द्वारम् अस्ति। अद्य नूतनमार्गनिर्माणस्य, सीमायां नूतनरेलमार्गस्य, यत्किमपि आवश्यकं तत्कार्यं द्रुतगत्या प्रचलति। पूर्वं ये सीमाग्रामाः निर्जनाः आसन्, तान् सजीवग्रामान् कर्तुं वयं व्यस्ताः स्मः।

पीएम मोदी पूर्वोत्तरप्रदेशाय ₹ ४३५० कोटिरूप्यकाणां उपहारं दत्तवान्, उक्तवान्- एतत् देशस्य अन्तिमं स्थानं नास्ति, व्यापारस्य प्रवेशद्वारम् अस्ति। प्रधानमन्त्री मोदी उक्तवान् यत् केन्द्रे भाजपासर्वकारेण सत्तां प्राप्य प्रथमं पूर्वोत्तरं प्रति ध्यानं दत्तम्। विगतेषु अष्टषु वर्षेषु अस्मिन् प्रदेशे विमानस्थानकानाम् संख्या ९ तः १६ यावत् वर्धिता अस्ति । ९०० तः प्रायः १९०० यावत् विमानयानानां संख्या वर्धिता । अस्मिन् क्षेत्रे राष्ट्रियराजमार्गाणां दीर्घता २०१४ तः ५० प्रतिशतं वर्धिता अस्ति । सः अवदत् यत् पूर्वोत्तरस्य अनेकानि राज्यानि रेलमार्गस्य मानचित्रे आगतानि सन्ति।
प्रधानमन्त्री नरेन्द्रमोदी रविवासरे (१८ दिसम्बर २०२२) पूर्वोत्तरे मेघालयस्य त्रिपुरायाः च प्रवासे अस्ति । मेघालयस्य राजधान्यां शिलाङ्गनगरे पूर्वोत्तरपरिषदः (NEC) स्वर्णजयन्तीकार्यक्रमे भागं गृहीतवान् । तदनन्तरं सः त्रिपुरराजधानी अगरतलायां मार्गप्रदर्शनम् अकरोत् । अस्मिन् काले प्रधानमन्त्री ४३५० कोटिरूप्यकाणां परियोजनानां आरम्भं कृतवान्।शिलाङ्गनगरे वदन् मोदी उक्तवान् यत् केन्द्रसर्वकारः क्रीडाविषये निरन्तरं कार्यं कुर्वन् अस्ति। पूर्वोत्तरे देशस्य प्रथमः क्रीडाविश्वविद्यालयः आगतः। सः अवदत् यत् पूर्वोत्तरे एतादृशीषु १९ परियोजनासु कार्यं प्रचलति। सः अवदत् यत् पूर्वोत्तरे आधारभूतसंरचनानां विकासाय सर्वकारः ७ लक्षकोटिरूप्यकाणि व्यययति। 

AFSPA विषये प्रधानमन्त्री मोदी उक्तवान् यत् विगत ८ वर्षेषु बहव्यः संस्थाः हिंसायाः मार्गं त्यक्तवत्यः। अत एव राज्यसर्वकारः परिस्थितिषु संशोधनं कुर्वन् अस्ति येन AFSPA इत्यस्य आवश्यकता नास्ति। सः सूचितवान् यत् उत्तममोबाइलसंपर्कस्य कृते ६००० दूरभाषस्तम्भा: स्थापिता: सन्ति। अस्य कृते ५००० कोटिरूप्यकाणि व्यय्यन्ते ।

प्रधानमन्त्री मोदी उक्तवान् यत्, “अस्माकं कृते पूर्वोत्तरसीमाक्षेत्रं अन्त्यः नास्ति, अपितु अन्यैः देशैः सह व्यापारस्य द्वारम् अस्ति। अद्य नूतनमार्गनिर्माणस्य, सीमायां नूतनरेलमार्गस्य, यत्किमपि आवश्यकं तत्कार्यं द्रुतगत्या प्रचलति। पूर्वं ये सीमाग्रामाः निर्जनाः आसन्, तान् सजीवग्रामान् कर्तुं वयं व्यस्ताः स्मः।

अद्यतनवार्ता

भारतम्

विश्वम्