Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

राहुलगान्धी केम्ब्रिजनगरे चीनदेशस्य प्रशंसाम् अकरोत्। स: उक्तवान् यत् चीनदेशाय शान्ति: रोचते, तत्रत्यः सर्वकारः निगम: इव कार्यं करोति। चीनदेशस्य प्रकृत्या सह दृढतया सम्बद्धः अस्ति। अमेरिकादेशः आत्मानं प्रकृतेः अपि महान् मन्यते। चीनस्य साम्यवादीदलः सामञ्जस्यं वर्धयितुं कार्यं करोति। 

राहुलः अवदत्, "भारतजोडो इति यात्रायाः समये एकः अज्ञातः पुरुषः मम समीपम् आगतः। सः अवदत् यत् सः मया सह वार्तालापं कर्तुम् इच्छति। सः पृष्टवान् यत् अहं वास्तवमेव जनानां समस्यानां श्रवणार्थम् आगतः वा। अन्यान् दर्शयित्वा तेनोक्तं यत् ते सर्वे आतङ्कवादिनः इति। 

तस्य द्वारा अयोग्यनिवेदनानन्तरं राहुलस्य विरोधः जायमानः अस्ति।

अद्यतनवार्ता

भारतम्

विश्वम्