Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अयोध्यायां 22 जनवरी दिनाङ्के श्री राममन्दिरस्य उद्घाटनं भविष्यति। सज्जता अन्तिमचरणे अस्ति। विश्वपर्यटननगरत्वेन अस्य विकास: भविष्यति। अयोध्यासहितं सम्पूर्णदेशः अस्य लाभं प्राप्स्यति। राममन्दिरस्य प्राणप्रतिष्ठयैव लक्ष्म्या: कृपा अपि देशे आरप्स्यते। केवलं जनवरीमासे अस्य कार्यक्रमस्य समाप्तेः यावत् ५० सहस्राधिककोटिरूप्यकाणां अर्जनं भविष्यति। अखिलभारतीयव्यापारिसङ्घस्य (CAIT) राष्ट्रियमहासचिवः प्रवीणखण्डेलवालः अकथयत् यत् अयोध्याधाम्नि श्री राममन्दिरस्य अभिषेकदिवसः 22 जनवरी दिनाङ्कः सर्वथा ऐतिहासिकः भवितुं गच्छति। अस्य कृते देशे सर्वत्र जनानां मध्ये अपारः उत्साहः दृश्यते। एतेन कारणेन देशे ५० सहस्रकोटिरूप्यकाधिकं अतिरिक्तव्यापार: भवितुमर्हति। अस्य कृते व्यापारिणः अपि सम्पूर्णतया सज्जतां कृतवन्तः। 

विश्वहिन्दूपरिषदः आह्वानेन देशे १ जनवरीतः श्री राममन्दिरस्य उद्घाटनस्य अभियानस्य घोषणा देशे सर्वत्र कृता अस्ति तथा च देशे सर्वत्र जनानां मध्ये यः उत्साहः दृश्यते तेन देशस्य सर्वेषु राज्येषु विशालव्यापारस्य अवसराः दृश्यन्ते। देशस्य सर्वेषु विपणिषु श्रीरामध्वजस्य, श्रीरामअङ्गवस्त्रस्य, श्रीरामस्य चित्रेण मुद्रितमालाः, कील-वलयः, रामदरबारचित्राणि, रामस्य आदर्शस्य चित्राणि, सुशोभनवस्तूनि, इति सर्वाणि वस्तूनि विक्रयणार्थं उपलभ्यन्ते। एतत् निर्मातुं बहुसंख्याकाः महिलाः उद्योगं प्राप्स्यन्ति। सर्वेषु राज्येषु स्थानीयशिल्पिनः, कलाकाराः, हस्तकर्मकाः च विशालव्यापारं प्राप्तवन्त: सन्ति।

अद्यतनवार्ता

भारतम्

विश्वम्