Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

बुधवासरस्य प्रातःकालादेव दिल्ली-एनसीआर-नगरे व्यग्रता वर्तते। दिल्लीनगर-नोएडा-गुरुग्राम-नगरयोः प्रायः १०० विद्यालयेषु ईमेल-पत्रमाध्यमेन भर्त्सनं प्रेषितमस्ति। ई-मेलपत्रं प्राप्य पुलिसदलै: सर्वविद्यालयान् गत्वा अन्वेषणकार्यक्रमः कृतः अस्ति। श्वानदलै: विस्फोटकदलै: च सह आरक्षकै: प्रत्येकं वर्गस्य अन्वेषण क्रियते। सर्वेऽपि बालकाः मुक्ताः विद्यालयात् प्रेषिता:। अधुना एतत् ई-मेलपत्राणि केन प्रेषितानि इति ज्ञातुं प्रयतन्ते। दिल्लीपुलिसदलस्य एतावता अन्वेषणेन ज्ञातं यत् सर्वेषु विद्यालयेषु एकमेव ई-मेलपत्रं प्रेषितमस्ति। dot.com इत्यस्मिन् सर्वे ई-मेलपत्राणि CC रूपेण प्रेषितानि। ई-मेलपत्रस्य अन्ते RU इति लिखितम् अस्ति। एतत् (RU) रूसदेशं निर्दिशति परन्तु रूसदेशात् प्रेषितानि इति आवश्यकं नास्ति । भारते उपविश्य अपि एतत् षड्यंत्रं निष्पादयितुं शक्यते। ई-मेलपत्रे लिखितमस्ति यत् 'अस्माकं हस्ते यत् लोहास्त्रमस्ति तत् हृदयसान्त्वनां ददाति। वयं तान् क्षेप्स्याम:, युष्माकं शरीराणि च विदारयिष्यन्ति च। वयं भवतां शरीराङ्गानि क्षतक्षतानि करिष्याम:। यदि अल्लाह: इच्छति तर्हि वयं भवन्तं अग्निज्वालया मारयिष्याम:, अल्लाहे अविश्वासिनां कृते नरके पृथक् अग्निः अस्ति। यूयं अविश्वासिनः तस्मिन् अग्नौ भक्षिताः भविष्यन्ति। अल्लाहः अस्माकं अन्तः अग्निं निर्मितवान् अस्ति। इन्शाल्लाह ! तत् भवन्त: भवतः परितः पश्यन्त: सदा दहन्तु। अल्लाहस्य अनुमतितः आकाशः धूमयुक्त: भविष्यति, सर्वं समाप्तं भविष्यति। किं भवता तत्त्वतः चिन्तितम् यत् भवता कृतानां सर्वेषां दुष्टकर्मणाम् उत्तरं न भविष्यति?'


 

अद्यतनवार्ता

भारतम्

विश्वम्