Know your world in 60 words - Read News in just 1 minute
हॉट टोपिक
Select the content to hear the Audio

अद्य सूडानदेशे सेनायाः अर्धसैनिक-त्वरितसहायताबलस्य (RSF) च मध्ये एप्रिल-मासस्य १५ दिनाङ्कात् आरब्धस्य युद्धस्य दशतमः दिवसः अस्ति। विश्वस्वास्थ्यसङ्गठनस्य (WHO) अनुसारम् अद्यावधि ४१३ जनानां मृत्युः अभवत्। ३५५१ जनाः घातिताः सन्ति ।

अत्र प्रायः ४ सहस्राणि भारतीयाः अवरुद्धा: सन्ति। तेषां निष्कासनाय विदेशमन्त्रालयेन कावेरी-कार्यक्रमः आरब्धः अस्ति । विदेशमन्त्री एस. जयशंकरः सामाजिकप्रसारमाध्यमेन एतां सूचनां दत्तवान्।

जयशंकरः अवदत्- सूडानदेशे अवरुद्धानां भारतीयानां निष्कासनकार्यं प्रारब्धम्। पोर्ट् सूडान्-नगरं प्रति प्रायः ५०० नागरिकाः आनीताः सन्ति । एतान् विहाय अन्ये केचन नागरिकाः तत्र गन्तुं गच्छन्ति। अस्माभिः तस्य नामकरणं ओपरेशन् कावेरी इति कृतम्। अस्माकं पोताः विमानानि च भारतीयान् पुनः आनेतुं सज्जाः सन्ति। वयं स्वनागरिकाणां साहाय्यार्थं पूर्णतया सज्जाः स्मः।

अद्यतनवार्ता

भारतम्

विश्वम्